A 57-5(1) Devīmāhātmya

Manuscript culture infobox

Filmed in: A 57/5
Title: Devīmāhātmya
Dimensions: 33 x 6 cm x 41 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 521
Acc No.: NAK 5/685
Remarks:

Reel No. A 57-5

Title Devῑmāhātmya

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, damaged

Size 33.0 x 6.0 cm

Binding Hole 1

Folios 41

Lines per Folio 6

Foliation letters in the left and figures in the right margin of the verso

Date of Copying NS 521

King Jayadharmamalla

Place of Deposite NAK

Accession No. 5-685

Manuscript Features

After the colophon of the Rahasyakavaca three folios of text follow, partly illegible. It contains prescriptions for rituals to be performed at Navarātra. The text of the Kavaca shows many grammatical irregularities and scribal errors, which have not been marked as such by the cataloguer in each single case.

On many folios the writing is rubbed off and therefore partly illegible.

Excerpts

Beginning

oṃ namaḥś caṇḍikāyai namaḥ || mārkkaṇḍeya uvāca || ||
sāvarṇṇi sūryatanayo yo manu kathyathe ṣṭamaḥ |
nisāmaya tadutpatiṃ(!) vistarād gadato mama || 1 ||
⁅mahā⁆+yānubhāvena yathā manvantarādhi⁅paḥ⁆ |
sa babhūva mahābhāgaḥ śāvarṇṇis tanayo raveḥ || 2 ||
svārociṣe ntare pūrvvaṃ cetra(!)vansasamudbhavaḥ |
suratho nāma rājābhūt samaste kṣitimaṇḍale || 3 ||
tasya pālayata samyak prajā(!) putrān ivoraśān(!) |
babhūvaḥ(!) satravo bhūpā(!) kolāvidhvaṃsinas tathā || 4 ||
tasya ter(!) abhavatad(!) yuddhaṃm(!) atiprabaladaṇḍinaḥ |
nyaunair(!) api sate(!) yuham(!) kolāvidhvaṃsibhi jitaḥ || 5 ||
tataḥ svaparam(!) āyāto nijadesādhipo bhavat |
ākrāntaḥ sa mahābhāgas tais tathā prabalāribhiḥ || 6 ||


«Sub-Colophons:»

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare ⁅de⁆vīmahātmye(!) madhukeṭabha(!)vadhaḥ || ❁ || (fol. 5r6)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmahātme(!) gaṇāsurasenya(!)yudhhaḥ || ❁ || (fol. 8v3)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvatare(!) devīmahātmye(!) mahiṣāsuravadhaḥ || ❁ || (fol. 10v5)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye mahiṣāsuravadhaḥ || || samāptaḥ || (fol. 13r6-13v1)

iti mārkkaṇḍeyapurāṇe ⁅sāvarṇṇike⁆ manvatare(!) devīmāhātmye dūtasamvādapaṭalaḥ || ❁ || (fol. 17v2)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātme(!) śumbhaniśumbhasenānīdhūmralocanavadhaḥ || || || (fol. 18v3)

⁅iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvatare(!) devīmāhātmye nisumbhavadhaḥ |⁆ (fol. 25r1)


End

devy uvāca ||
svalpair ahobhir nṛpates svam ++ prāpsyate bhavān |
⁅hatvā ripu⁆ +++tan tava tatra bhavi⁅ṣyati⁆ ||
tataś ca nṛpa ⁅samprāpya⁆ janma devād vivasvataḥ |
sāvarṇṇiko manu nāma +++++ bhavi++ ||
⁅veśya(!)varya⁆ tvayā yaś ca varo ⁅ma⁆+ bhivāñcitaḥ |
tat prayacchāmi sam⁅siddhyai⁆ tava jñānam +⁅viṣya⁆ti |
mārkkaṇḍeya uvāca || ||
ity u⁅ktvā⁆ ++++ yathābhilāsitam varam |
babhūvāntarhitā sa+ bhaktyā tābhyām abhi⁅ṣṭu⁆tā |
⁅evan devyā varal labdhvā su⁆rathaḥ kṣatriyarṣabhaḥ |
sūryāt janma samāsādya sāvarṇṇiḥ bhavitā manuḥ (fol. 36v2-5)


Colophon

iti mārkkaṇḍeyapurāṇe śārṇṇike(!) manvantare devīmāhātmye caṇḍi⁅kāstavaḥ⁆ samāptaḥ || ❁ || samvat 521 phalguṇaśukladaśamyāṃ pūrṇṇavvasunakṣatre gaṇḍaḥ budhavāsa rājāddhirājaparameśvaraparamabhaṭṭārakaśrīśrījayadha[[rmma]]maladevasya vijayarā⁅jyaṃ⁆ devīmāhātmye saptaśatī caṇḍikāstavaḥ samāptaḥ || yathā dṛṣṭā tathā likhitā lekhakasya dośa parisodhanīyam || ❁ || (fol. 36v5-37r2)


Microfilm Details

Reel No. A 57/5

Date of Filming 02-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 06-01-2006